NARASIMHA KAVACHAM MANTRA

Narasimha Kavacham ou Nrsimha Kavacha est une prière puissante pour apaiser le Seigneur Narasimha, l'incarnation demi-homme mi-lion du Seigneur Maha Vishnu. En chantant le Narasimha Kavacha quotidiennement, le Seigneur Narasimha protégera le dévot et il sera victorieux dans toutes ses actions.


Sri Narad uvaca, Indradi deva vrndesa tatesvara jagat pate,
Mahavisnor nrsimhasya kavacam bruhi me prabho
Yasya prapathanad vidvan trilokya vijayi bhavet
Sri Brahmovaca, srnu narada vaksyami putra srestha tapodhana

Kavacam Narasimhasya trailokya vijayabhidam
Yasya prapathanad vagmi trailokya vijayi bhavet
Srastham jagatam vatsa pathanad dharanad yatah
Laksmir jagat trayam pati samharta ca mahesvarah
Pathanad dharanad deva babhuvus ca digisvarah
Brahma mantra myam vaksye bhutadi vinivarakam
Yasya prasadad durvasas trailokya vijayi munih
Pathanad dharanad yasya sasta ca krodha bhairavah
Trailokya vijayasyasa kavacasya prajapatih
Rsis Chandas ca gayatri nrsimho devata vibhuh
Ksraum bijam me sirah pati candra varno maha manuh
"Ugram Viram Maha Visnum Jvalantam Sarvatomukham
Nrsimham Bhisanam Bhadram Mrtyu Mrtyum Namamy Aham"
Dva Trimsad aksaro mantro mantra rajah sura drumah
Kantham patu dhruvam ksraum hrd bhagavate caksusi mama
Narasimhaya ca jvala maline patu mastakam
Dipta damstraya ca tatha agni netraya ca nasikam
Sarva Rakso ghnaya sarva bhuta vinasanaya ca
Sarva jvara vinasaya daha daha paca dvayam
Raksa Raksa sarva mantra svaha patu mukham mama
Taradi Ramacandraya namah payad gudam mama
Klim Payat pani yugmam ca taram namah padam tatah
Narayanaya parsvam ca am hrim kraum ksraum ca hum phat
Varaksarah katim patu om namah bhagavate padam
Vasudevaya ca prstham klim krsnaya uru dvaram
Klim krsnaya sada patu januni ca manuttamah
Klim glaum klim syamalangaya namah payat pada dvaram
Ksraum narasimhaya ksraum ca sarvangam me sadavatu
Iti te kathitam vatsa sarva mantraugha vigraham
tava snehan myakhyatam pravaktavyam na kasyacit
Guru pujam vidhayatha grhniyat kavacam tatah
sarva punya yuto bhutva sarva siddhi yuto bhavet
Satam astottaram caiva purascarya vidhih smrtah
Havanadin dasamsena krtva sadhaka sattamah
Tatas tu siddha kavacah punyatma madanopaman
Sparddham uddhuya bhavane laksmir vani vaset tatah
Puspanjalyastakam dattva mulenaiva pathet sakrt
Api Varsa sahasranam pujayah phalam apnuyat
Bhurje vilkhya gutikam svarnastham dharayed yadi
Kanthe va daksine bahau narasimho bhavet svayam
Yosid vama bhuje caiva puruso daksine kare
Vibhryat kavacam punyam sarva siddhi yuto bhavet
Kaka vandhya ca ya nari mrta vatsa ca ya bhavet
Janma vandhya nasta putra bahu putravati bhavet
Kavacasya prasadena jivan mukto bhaven narah
Trilokyam ksobhayaty eva trailokya vijayi bhavet
Bhuta preta pisacas ca raksasa danava ca ye
Tam drstva prapalayante desad desantaram dhruvam
Yasmin gehe ca kavacam grame va yadi tisthati
Tam desantu parityajya prayanti catidurantah



        

Nouveau commentaire :


Facebook
Instagram
YouTube Channel